वांछित मन्त्र चुनें

भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः । रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥

अंग्रेज़ी लिप्यंतरण

bhavā no agne vitota gopā bhavā vayaskṛd uta no vayodhāḥ | rāsvā ca naḥ sumaho havyadātiṁ trāsvota nas tanvo aprayucchan ||

पद पाठ

भव॑ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॒पाः । भव॑ । व॒यः॒ऽकृत् । उ॒त । नः॒ । व॒यः॒ऽधाः । रास्व॑ । च॒ । नः॒ । सु॒ऽम॒हः । ह॒व्यऽदा॑तिम् । त्रास्व॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥ १०.७.७

ऋग्वेद » मण्डल:10» सूक्त:7» मन्त्र:7 | अष्टक:7» अध्याय:6» वर्ग:2» मन्त्र:7 | मण्डल:10» अनुवाक:1» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! तू (नः-अविता-उत-गोपाः-भव) हमारा बहारी भय से रक्षा करनेवाला तथा भीतरी रोग से भी रक्षा करनेवाला हो (नः) हमारा-हमारे में (वयस्कृत्-उत वयोधाः-भव) प्राण का सम्पादक तथा प्राण का धारण करानेवाला हो (सुमहः) हे उत्तमप्रशंसनीय परमात्मन् ! तू (हव्यदातिं रास्व) तेरे प्रति समर्पणयोग्य स्तुतिवचनों के देने की योग्यता को प्रदान कर (उत-नः) और हमारे (तन्वः-अप्रयुच्छन्-त्रास्व) शरीरों की उपेक्षा न करता हुआ रक्षा कर ॥७॥
भावार्थभाषाः - अग्रणायक परमात्मा के प्रति स्तुतिवचनों को अर्पित करने से वह बाहरी भयों से और रोगों से बचाता है तथा वही परमात्मा प्राण सञ्चालन करनेवाला व प्राणशक्ति धारण करानेवाला है और वह ही शरीर का भी नित्यरूप से त्राण करनेवाला है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! त्वम् (नः-अविता-उत-गोपाः-भव) अस्माकं बाह्यभयाद् रक्षकस्तथाऽऽन्तरिकरोगादपि रक्षको भव (नः) अस्माकम्-अस्मासु (वयस्कृत्-उत वयोधाः-भव) प्राणस्य कर्ता तथा प्राणस्य धारयिता भव “प्राणो वै वयः” [ऐ० १।२८] (सुमहः) हे सुमहनीय परमात्मन् ! (हव्यदातिं रास्व) हव्यानां समर्प्याणां स्तुतिवचनानां दानयोग्यतां देहि (उत-नः) तथा अस्माकं (तन्वः-अप्रयुच्छन्-त्रास्व) शरीराणि अप्रमाद्यन्-अनुपेक्षमाणः सन् त्रायस्व ॥७॥